A 397-4 Raghuvaṃśa and Sañjīvinīṭīkā

Manuscript culture infobox

Filmed in: A 397/4
Title: Raghuvaṃśa
Dimensions: 24.5 x 11.2 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3751
Remarks:


Reel No. A 397-4

Inventory No. 43955

Title Raghuvaṃśa and Sañjīvinīṭīkā

Remarks The text covered is Prathamasarga of Raghuvaṃśamahākāvya with Mllinātha’s Sañjīvinīṭīkā on it.

Author Kālidāsa, Mallinātha Sūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio: 9

Size 24.5 x 11.2 cm

Folios 18

Lines per Folio 13–16

Foliation figures in the upper left-hand margin under the abbreviation ra. śa. ṭī. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/3751

Manuscript Features

  • On the exp. 2 is written:

na sa mānasamānasamānasamāgamamāpasam(madhya)vasantanabhaḥ ||

bhramadabhramadabhramadabhramadabhramadacchalataḥ khalu kāmijanaḥ 1111 |

raghuvaṃśasarga 1

śrīgaṇeśāya namaḥ ||

śrīgaṇapataye namaḥ

mallināthī ṭīkā

sarga 1

Excerpts

«Beginning of the root text:»

vāgarthāv iva sampṛktau vāgarthapratipattaye ||

jagataḥ pitarau vande pārvatīparameśvarau || 1 || (fol. 2r8)

kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ

titīrṣur ddustaram mohād uḍupenāsmi sāgaram || 2 ||

mandaḥ kaviyaśaḥ prārthī gamiṣyāmy upahāsyatām

prāṃśulabhye phale moh⟪o⟫ād udbāhur iva vāmanaḥ || 3 ||

athavā kṭtavāgdvāre vaṃśe smin pūrvasūribhiḥ ||

maṇau vajrasamutkīrṇe sūtrasyevāsti me gatiḥ || 4 || (fol. 2r8, 2v8–9 and 3r6)


«Beginning of commentary:»

śrīgaṇeśāya namaḥ || ||

pārvati(!)parameśvarābhyāṃ namaḥ || ||

mātāpitṛbhyāṃ jagato namo vāmārddhajānaye ||

sadyo dakṣi[[ṇa]]dṛk prāṃtasaṃkucad vāmadṛṣṭaye ||

aṃtarāyatimiropaśāṃtaye

śāṃtapāvanam aciṃtya vaibhavam ||

tan naraṃ vapuṣi kuṃjaraṃ mukhe

manmahe kim api tundilam mahaḥ || 2 ||

… vāgarthāv iti || vāgarthāv ivaty ekam padam || evene(!)na(!) samāso vibhaktyalopaś ca pūrvapadaprakṛta(!)svaratvaṃ ceti vaktavyaṃ evam anyatrāpi draṣṭavyam || vāgarthāv iva śabdārthāv iva sampṛktau nityasaṃbaṃdhāv ity arthaḥ || nityasaṃbaṃdhayor upamānatvenopādānān nityaśabdārthaṃ(!) iti mīmāṃsakāḥ || jagato lokasya pitarau mātā ca pitā ca pitarau prasū(!)pitarau ity amaraḥ || (fol. 1v1–3, 2r5–7 and 9)


«End of the root text:»

atha pradoṣe doṣajñaḥ saṃveśāya viśāṃpatiṃ ||

sūnuḥ sūnṛtavāksraṣṭur visasarjoditaśriyam || 93 ||

satyām api tapaḥsddhau niyamāpekṣayā muniḥ

kalpavit kalpayāmāsa vanyām evāsya saṃvidhāṃ || 94 ||

nirdiṣṭāṃ kulapatinā saparṇaśālā-

madhyāsya prayataparigra[[ha]]dvitīyaḥ

tac chiṣyādhyayananiveditāvasānāṃ

saṃviṣṭaḥ kuśaśayane niśāṃ nināya || 95 || || (fol. 18v5 and 19r5–7)



«End of the commentary:»

prayato niyat⟪ā⟫aḥ parigrahaḥ patnī dvitīyo yasyeti sa tho(!)ktaḥ kuśānāṃ sa(!)yane saṃviṣṭaḥ suptaḥ san tasya vasiṣṭhasya śiṣyāṇām adhyayanena apararātre vedapāṭhena viditam avasānaṃ yasyās tāṃ niśāṃ nināya nirgamayāmāsa | apa(jjmai)rātrau(!)ʼdhyayane manuḥ | niśāṃto(!) brāhmādhītya punaḥ svapet || na cāpararātre(!) samadhītya punaḥ svaped imi(!) go(!)tamaś ca praharṣa(!)ṇīvṛttam etat tad uktaṃ yo(!) mrau(!) gastridaśayatiḥ paharṣa(!)ṇīyaṃ || 95 || (fol. 19r9–12)



«Colophon of the root text:»

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau vaśiṣṭā(!)śramagamo(!) nāma prathamaḥ sargaḥ || 1 ||

śrīrāmāya namaḥ || ||

gaṇapataye namaḥ || (fol. 19r7–8)


«Colophon of the commentary:» iti śrīmahopādhyāyakola(!)ca(!)mallināthasūriviracitāyāṃ raghuvaṃśaṭīkāyāṃ saṃjīvinīsamākhyāyāṃ prathamasarggaḥ samāptaḥ śubhaṃ bhūyāt || (fol. 19r12–13)


Microfilm Details

Reel No. A 397/4

Date of Filming 17-07-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 10-10-2007

Bibliography